A 568-6 Rūpāvalī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 568/6
Title: Rūpāvalī
Dimensions: 26.5 x 8.5 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date: ŚS 1714
Acc No.: NAK 1/1592
Remarks:


Reel No. A 568-6

Inventory No.: 57941

Reel No.: A 0568/06

Title Rūpāvalī

Author Rāghava Rāmamiśra

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Materialpaper

State complete

Size 26.5 x 8.5 cm

Folios 16

Lines per Folio 5

Foliation figures on the verso, in the upper left-hand margin under the abbreviation rū. va. and in the lower right-hand margin under the word rāmaḥ

Scribe Rāmacandropādhyāya

Date of Copying VS 1849, ŚŚ 1714

King

Place of Deposit NAK

Accession No. 1/1592

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ

praṇamyādau gaṇapatiṃ sarvavighnavināśanam

śambhuñ ca paramātmānaṅ guruñ ca sakalārthadam 1

devīṃ sannamya śirasā sarvajñānaikadīpinīm

kriyate rāghaveṇādiśabdānāṃ rūpanirṇayaḥ 2

śrīmat sāhabahādurasya sumater bhūdevahātus sadā

nityotsāhayutasya bhūpatipater vīrasya nityam mude

bālānāṃ mativaibhavāya hi sukhopāyena buddher iyaṃ

śuddhāśuddhavicāranirmaladhiyā dhīreṇa saṃśodhyatām 3 (fol. 1v1–3)

End

vastutas tv eteṣāṃ puṃstvam eva liṅgāntaraṃ tu viśeṣyavācakatvenety avadheyam | śaradāpo bhūpānām avanisurasūtrām aviṭapīpaṭīyān bhūbhārodvahana iti yasya pratidiśam || prasiddhiḥ siddhā śrīyuvanṛpatirājasya bhavatām mude tasyaikārṇaprakṛtir iha rūpāvalir iyam || || (fol. 16r4–v1)

Colophon

śrīśāke 1714 śrīśamvat 1849 śrāvaṇa śudi 12 roja 2 || rāmacandropādhyāyalikhitaṃ śubham || | ❖ || (fol. 16v2–3)

Microfilm Details

Reel No.:A 0568/6

Date of Filming 16-05-1973

Exposures 18

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 11-11-2009

Bibliography